- अर्णस् _arṇas
- अर्णस् n. [ऋ-असुन्-नुट् Untod;.4.196]1 Water, a wave, flood, stream; सवर्णमर्णः कथमन्यथास्य Śi.12.69.-2 The sea, ocean (usually ˚सः); अभ्राजि शर्धो मरुतो यदर्णसम् Rv. 5.54.6.-3 The ocean of air.-Comp. -दः 1 a cloud.-2 N. of a plant मुस्तक.-भवः conch-shell.-रुहम् (अर्णोरुहम्) A lotus; इत्थं सूतप्रसूतां वरगिरमुपकर्ण्यायमर्णोरुहाक्षी U.7.92.-वृत् a. Ved. including the water; अहिमिन्द्रो अर्णोवृतं वि वृश्चत् Rv.2.19.2.
Sanskrit-English dictionary. 2013.