अर्णस् _arṇas

अर्णस् _arṇas
अर्णस् n. [ऋ-असुन्-नुट् Untod;.4.196]
1 Water, a wave, flood, stream; सवर्णमर्णः कथमन्यथास्य Śi.12.69.
-2 The sea, ocean (usually ˚सः); अभ्राजि शर्धो मरुतो यदर्णसम् Rv. 5.54.6.
-3 The ocean of air.
-Comp. -दः 1 a cloud.
-2 N. of a plant मुस्तक.
-भवः conch-shell.
-रुहम् (अर्णोरुहम्) A lotus; इत्थं सूतप्रसूतां वरगिरमुपकर्ण्यायमर्णोरुहाक्षी U.7.92.
-वृत् a. Ved. including the water; अहिमिन्द्रो अर्णोवृतं वि वृश्चत् Rv.2.19.2.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужен реферат?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”